Dharmabhāṇakādirakṣā tṛtīyaḥ paricchedaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

धर्मभाणकादिरक्षा तृतीयः परिच्छेदः

dharmabhāṇakādirakṣā tṛtīyaḥ paricchedaḥ |



uktastrayāṇāmapi sāmānyena rakṣādyupāyaḥ | rakṣādayastu vācyāḥ |

tatrātmabhāve kā rakṣā yadanarthavivarjanam |



tatreti saddharmaparigrahe vartamānasyātmabhāvarakṣā cintyate yathā parānna nāśayet | idaṃ ca anarthavivarjanamāryagaganagañjasūtre saddharmadhāraṇodyatairbodhisattvairbhāṣitam-



vayamutsahāmo bhagavan nirvṛte dvipadottame |

saddharma dhārayiṣyāmaḥ tyaktvā kāyaṃ sajīvitam ||



lābhasatkāramutsṛṣṭvā sarvaṃ cotsṛjya saṃstavam |

anutsṛṣṭvā imaṃ dharmaṃ buddhajñānanidarśakam ||



ākrośaparibhāṣāṃśca duruktavacanāni ca |

kṣāntyā tānmarṣayiṣyāmaḥ saddharmapratisaṃgrahāt ||



uccagghanāṃ tarjanāṃ ca avarṇamayaśāṃsi ca |

sarvāṃstānmarṣayiṣyāmo dhārayanta imaṃ nayam |peyālaṃ ||



evaṃvighe mahāghore bhikṣurājāna kṣomaṇe |

vilopakāle sattvānāṃ saddharma dhārayāmahe ||



gambhīrā ye ca sūtrāntā vimuktiphalasaṃhitāḥ |

pratīcchakā na bhetsyanti citrāmṛkṣyanti te kathām |peyālaṃ||



maitrīṃ teṣu kariṣyāmo ye dharmeṣvapratiṣṭhitāḥ |

kāruṇyaṃ ca kariṣyāmo dhārayanta imaṃ nayam ||



dṛṣṭvā duḥśīlasattvāṃśca icchālobhapratiṣṭhitān |

aśrupātaṃ kariṣyāmo gatiḥ kāndhasya bhāvitā ||



sahasaiva ca taṃ dṛṣṭvā saddharmapratibādhakam |

dūrato maitrameṣyāmo mā no ruṣyeta eva hi ||



rakṣiṣyāmo yathāśaktayā vācākarmasu saṃvṛtāḥ |

sahasainānna vakṣyāmaḥ svapāpe'smin pratiṣṭhitān ||



dānaistathāpi satkāraiḥ paripācyeha tānnarān |

yaścaināṃścodayiṣyāmo bhūtamāpāpagocarān ||



gṛhisaṃbhavasaṃtyaktāḥ prāntāraṇyasugocarāḥ |

mṛgabhūtā bhaviṣyāmo alpārthā alpakṛtyakāḥ |peyālaṃ ||



dāntāḥ śāntāśca muktāśca grāme'sminnavatīrya ca |

deśayiṣyāmahe dharmaṃ satvā ye dharmatīrthikāḥ ||



sudūramapi yāsyāmo dharmakāmānniśamya ca |

dharmārāmaratiprāptā arthaṃ kartāsma dehinām ||



saṃmukhaṃ tatra saṃdṛśya sattvānāṃ skhalitaṃ pṛthu |

ātmaprekṣā bhaviṣyāmo dharmasauratyasṃsthitāḥ ||



asatkṛtāḥ satkṛtā vā merukalpāḥ prabhūya ca |

anupaliptā lokena bheṣyāmo lokanāyakāḥ ||



bhikṣūṇāṃ bhinnavṛttānāṃ parivādaṃ niśamya ca |

karmasvakā bhaviṣyāmo maiṣāṃ karma vipacyatām ||



vadhakān yojayiṣyanti dharmeṣveṣu hi vartatām |

ete dharmā na cāsmākaṃ saṃvidyante kathaṃcana ||



asmākaṃ śramaṇānāṃ hi na ca śrāmaṇakā guṇāḥ |

bhūtāṃ codana saṃśrutya idaṃ sūtraṃ pratikṣipan ||



saṃchinnakarṇanāsānāmādarśaiṣāṃ kutaḥ priyaḥ |

codanāṃ bhūtataḥ śrutvā saddharmaṃ te kṣipanti tam ||



ye bhikṣavo bhaviṣyanti saddharmapratigrāhakāḥ |

ceṣṭiṣyante tathā teṣāṃ kaściddharmamimaṃ śṛṇot ||



rājāno grāhayiṣyanti bhetsyanti ca mahājanāḥ |

buddhādhiṣṭhānataḥ sattvā dharmaṃ śroṣyantimaṃ tadā ||



tasmin kāle vayaṃ kaṣṭe tyaktvā kāyaṃ sajīvitam |

saddharmaṃ dhārayiṣyāma sattvānāṃ hitakāraṇāt ||iti||



āryasaddharmapuṇḍarīke'pyuktam-



ācāragocaraṃ rakṣet asaṃsṛṣṭaḥ śucirbhavet |

varjayetsaṃstavaṃ nityaṃ rājaputrebhi rājabhiḥ ||



ye cāpi rājñāṃ puruṣāḥ kuryāttehi na saṃstavam |

caṇḍālamuṣṭikaiḥ śauṇḍaistīrthikaiścāpi sarvaśaḥ ||



adhimānīnna seveta vinaye cāgame sthitān |

arhantasaṃmatān bhikṣūn duḥśīlāṃścaiva varjayet ||



bhikṣuṇīṃ varjayennityaṃ hāsyasaṃlāpagocarām |

upāsikāśca varjeta prakaṭamanavasthitāḥ ||



strīpaṇḍakāśca ye sattvāḥ saṃstavaṃ tairvivarjayet |

kuleṣu cāpi vadhukāḥ kumāryaśca vivarjayet ||



na tāḥ saṃmodayejjātu kauśalyaṃ sādhu pṛcchitum |

saṃstavaṃ ca vivarjeyā saukaraurabhrikaiḥ saha ||



strīpoṣakāśca ye sattvā varjayettehi saṃstavam |

naṭairjhallakamallebhirye cānye tādṛśā janāḥ ||



vāramukhyānna seveta ye cānye bhogavṛttinaḥ |

pratisaṃmodanaṃ tebhiḥ sarvaśaḥ parivarjayet ||



yadā ca dharmaṃ deśeyā mātṛgrāmasya paṇḍitaḥ |

na caikaḥ praviśettatra nāpi hāsyasthito bhavet ||iti ||



ayaṃ cāparo'nartho bhavedyadidaṃ mārakarmoktaṃ prajñāpāramitāyām-

māraḥ pāpīyāṃstasya bodhisattvasyāciraṃ yānasaṃprasthitasyāntike balavattaramudyogamāpatsyate ||



atraivāha- punaraparamānanda yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yogamāpadyate, tasmin samaye mārāḥ pāpīyāṃso bodhisattvasya viheṭhanamupasaṃharanti, bhayaṃ saṃjanayanti |ulkāpātān diśi digdāhānutsṛjanti saṃdarśayanti, apyeva nāma ayaṃ bodhisattvo mahāsattvo'valīyeta, romaharṣo vāsya bhavediti | yenāsyaikacittotpādo'pi kṣīyetānuttarāyāḥ samyaksaṃbodheriti | punaraparamanyavijñānasaṃjñino likhiṣyanti yāvatparyavāpsyanti | na vayamatrāsvādaṃ labhāmahe ityutthāyāsanātprakramiṣyanti | evaṃ vijṛmbhamāṇā uccagghanto yāvatparyavāpsyantīti mārakarma ||



evamutpatsyante janapadagrāmādivitarkāḥ | evamācāryopādhyāyamātāpitṛmitrāmātyajñātisālohitamanasikārāḥ |evaṃ coramanasikārāḥ | evaṃ cīvarādimanasikārāḥ | punaraparaṃ dharmabhāṇakaśchandiko bhaviṣyati imāṃ gambhīrāṃ prajñāpāramitāṃ lekhayituṃ yāvadvācayituṃ dharmaśravaṇikaśca kilāsī bhaviṣyati |evaṃ viparyayāt | dharmabhāṇakaśca deśāntaraṃ gantukāmo bhaviṣyanti dhārmaśravaṇikāśca neti neyam | evaṃ dharmabhāṇako maheccho bhaviṣyati dhāmarśravaṇiko'lpeccha iti neyam | saṃkṣepāddharmabhāṇakadhārmaśravaṇikayoryā kācidvidhuratā, sarva tanmārakarmetyuktam ||



āryagaganagañjasūtre'pyuktam- iti hi yāvadakuśaladharmānuvartanatā, kuśaladharmotsargaśca, sarva tanmārakarmeti ||



āryasāgaramatisūtre'pyāha,punaraparaṃ bhagavan bodhisattva āraṇyako bhavati prāntaśayyāsanābhirato'lpecchuḥ saṃtuṣṭaḥ pravivikto'saṃsṛṣṭo gṛhasthapravrajitaiḥ | so'lpārthatayā alpakṛtyatayā ca sukhaṃ viharati, na ca bāhuśrutpaparyeṣṭāvabhiyukto bhavati, na sattvaparipākāya na ca dharmaśravaṇe vā dharma[sāṃ] kathye vā arthaviniścayakathāyāṃ vā vartamānāyāṃ saṃkramitavyaṃ manyate | na paripṛcchanajātīyo bhavati | na kiṃkuśalābhiyukto bhavati | tasyāraṇyavāsena caikārāmaratitayā ca kleśā na samudācaranti | sa paryutthānaviṣkambhaṇamātreṇa tuṣṭiṃ vindati | na cānuśayasamuddhātāya mārgaṃ bhāvayati | sa tatra nātmārthāya pratipanno bhavat, na parārthāya | ayaṃ bhagavan bodhisattvasyāraṇyavāsapratisaṃyuktasaptamo mārāṅkuśa iti || peyālaṃ || punaraparaṃ bhagavan bodhisattvaḥ kalyāṇamitrapratirūpakāṇi pāpamitrāṇi sevate, bhajate paryupāste | ye hyenaṃ saṃgrahavastubhyo vicchandya puṇyasaṃbhārātsaddharmaparigrahādvicchandya praviveke niyojayanti | alpārthāyālpakṛtyatāyāṃ niyojayanti | śrāvakapratyekabuddhapratisaṃyuktāścāsmai kathā abhīkṣṇaṃ deśayanti || yasmīśca samaye bodhisattvo vivekavāsena mahāyāne'bhyudgacchettasmin samaye taṃ bodhisattvaṃ vaiyāvṛtyapalibodhe niyojayanti | vaiyāvrṛtyaṃ bodhisattvenāvaśyaṃ karaṇīyam | yasmiśca samaye bodhisattvo vaiyāvṛtye saṃniyojayitavyaḥ, tasmin samaye viveke niyojayanti | eva cainaṃ vadanti-ārabdhavīryasya bodhisattvasya bodhirna kusīdasya | sacetvamaṣṭābhirnavabhirvā kalpairanuttarāṃ samyaksaṃbodhiṃ nābhisaṃbhotsyase, na bhūyaḥ śakyasyanuttarāṃ samyaksaṃbodhimabhisaṃboddhum | tatra bhagavān bodhisattvo'tyārabdhena vīryeṇa sthānaṃ khalu punaretadvidyate yannirvāṇaphalaṃ prāpnuyāt | ayaṃ bhagavan bodhisattvasya kalyāṇamitrapratirūpakeṇa daśamo mārāṅkuśaḥ || ye'pi tato'nye bodhisattvayānīyāḥ pudgalā mārāṅkuśāvidvāḥ pratyaveteṣu dharmeṣu caranti, taiḥ sārdha ratiṃ vindati | tathā hi tadanuvartakā bhavanti, sa hīnasevī viśeṣamanadhigato hīnagatiṃ gacchati, yaduta dhanvagatiṃ jaḍaiḍamūkagatiṃ yāvadekādaśo mārāṅkuśa itiḥ ||



yena caivaṃ sāṃtatyārabdhavīryasya nirvedātsarvathā bodhisattvabhāva eva bhavati, ata eva ratnameghe'bhihitam-



iha bodhisattvaḥ sarveryāpatheṣu vīryamārabhate | tathā cārabhate yathā na kāyakhedaṃ sa janayati, na cittakhedam | idamucyate bodhisattvasya sāṃtatyavīryamiti | kīdṛśaṃ tadvīrya yena khedo na bhavati? yadidamalpabalasya gurukarmārambho'tivelāyāṃ vā aparipakkādhimuktervā duṣkarakarmārambhastadyathā svamāṃsadānādiḥ | dattaścānenātmabhāvaḥ | kiṃ tvakālaparibhogādvārayati | anyathā hi teṣāmeva sattvānāṃ bodhisattvakhedena bodhicittabījanāśānmahataḥ phalarāśernāśaḥ syāt ||



ataśca gaganagañjasūtre'bhihitam-akālapratikāṅkṣaṇatā mārakarmeti ||



nāpyakāla ityātmabhāvatyāgameva notpādyam | abhyāsānārambhāddhi na kadāciddadyāt | tasmādevaṃ smṛtimupasthāpya bodhicittaparipācanavirodhibhyo mohātsvārthaghātibhyaḥ piśitāśanebhyaḥ karmakāribhyaścātmabhāvo rakṣitavyaḥ ||

bhaiṣajyavṛkṣasya sudarśanasya

mūlādibhogasya yathaiva bījam |

datvāpi saṃrakṣyamakālabhogā-

tsaṃbuddhabhaiṣajyatarostathaiva ||

ayaṃ samāsato mārakarmānarthaḥ ||



asya visarjanaṃ ratnameghasūtre kathitam-kathaṃ ca kulaputra atra bodhisattvo mārakarmaparihāropāyakuśalo bhavati? iha bodhisattvo'kalyāṇamitraṃ sarveṇa sarva parivarja[yati] | [a]pratirūpadeśavāsaṃ lokāyatamantrasevanabhāvanāṃ lābhasatkārapūjopasthānabahumānaṃ sarveṇa sarva parivarjayati | ye cānye upakleśā bodhipakṣyamārgāntarāyikāstān sarveṇa sarva parivarjayati | teṣāṃ ca pratipakṣaṃ bhajate ||



atraiva cākalyāṇamitralakṣaṇamuktam-śīlavipannapudgalavivarjanatayā pāpamitraparivarjanā veditavyā | evaṃ dṛṣṭivipannācāravipannājīvavipannapudgalavivarjanatayā | saṃgaṇikārāmapudgalavivarjanatayā | kusīdapudgalavivarjanatayā | saṃsārābhiratapudgalavivarjanatayā | bodhiparāṅmukhapudgalaparivarjanatayā | gṛhisaṃsargavivarjanatayā pāpamitraparivarjanā veditavyā | tena ca kulaputra etāni sthānāni parivarjayatā na teṣāṃ pudgalānāmantike duṣṭacittamutpādayitavyaṃ na pratighacittaṃ nāvamanyanācittamutpādayitavyam | evaṃ cānena cittamupasthāpayitavyam | uktaṃ hi bhagavatā-dhātuśaḥ sattvāḥ kāmādidhātumāstravanti jāyante saṃsyandante, saṃsargācca vinaśyanti | tasmādahaṃ saṃsarga varjayiṣyāmīti ||



bodhicittasaṃpramoṣo'pyanarthaḥ | tasya ca heturukto ratnakūṭe-



caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasya bodhicittaṃ muhyati | katamaiścaturbhiḥ? ācāryagurudakṣiṇīyavisaṃvādanatayā | pareṣāmakaukṛtye kaukṛtyopasaṃharaṇatayā | mahāyānasaṃprasthitānāṃ ca sattvānāmavarṇāyaśokīrtyalokaniścāraṇatayā | māyāśāṭhayena ca paramupacarati nādhyāyāśayeneti ||



asya vivarjanamatroktam-caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasya sarvāsu jātiṣu jātamātrasya bodhicittamāmukhībhavati | na cāntarā muhyati yāvadbodhimaṇḍaniṣadanāt | katamaiścaturbhiḥ?yaduta jīvitahetorapi saṃprajānan mṛṣāvādaṃ na prabhāṣate | antaśo hāsyaprekṣikayāpi adhyāśayena ca sarvasattvānāmantike tiṣṭhatyapagatamāyāśāṭhayatayā | sarvabodhisattveṣu ca śāstṛsaṃjñāmutpādayati | caturdiśaṃ ca teṣāṃ varṇa niśvārayati | yāṃśca satvān paripācayati, tān sarvānanuttarāyāṃ samyaksaṃbodhau samādāpayati prādeśikayānāspṛhaṇatayā | ebhiḥ kāśyapa caturbhiriti ||



siṃhaparipṛcchāyāmapyāha-



na jātu dharmadānasya antarāyaṃ karoti yaḥ |

tenāsau labhate kṣipraṃ lokanāthehi saṃgamam |

tathā jātismarā [dū] dharmadānājjānīṣvaivaṃ kumāraka || iti||



tathātraiva-



bodhicittaṃ na riñcati tena sarvāsu jātiṣu |

svapnāntare'pi taccitaṃ kiṃ punaryadi jāgrataḥ ||



āha-



yeṣu viratisthāneṣu grāmeṣu nagarepu vā |

samādāyeti bodhāya tena cittaṃ na riñcati ||



āryamañjuśrībuddhakṣetraguṇavyūhālaṃkārasūtre'pyāha-caturbhidharmaiḥ samanvāgato bodhisattvaḥ praṇidhānānna calati || peyālaṃ || nihatamānaśca bhavati, īrṣyāmātsaryaparivarjakaśca bhavati, parasaṃpadaṃ ca dṛṣṭvā nāttamanā bhavatīti ||



idameva pātrabodhicittasya sphuṭataramasaṃpramoṣakāraṇaṃ yattatraiva ratnakūṭe'bhihitam-sarveryāpatheṣu bodhicittaparikarmaṇatayā bodhicittapūrvagamatayā ceti ||

tathā hi candrapradīsūtre pāṭhaḥ -

ārocayāmi prativedayāmi vo

yathā yathā bahulu vitarkayennaraḥ |

tathā tathā bhavati tannimnacittaḥ

tehī vitarkehi tanniśritehi ||iti||



avasādo'pyanarthaḥ | etadvarjanaṃ ca ratnameghe dṛṣṭam -iha bodhisattvo naivaṃ cittamutpādayatiduṣprāpā bodhirmanuṣyabhūtena satā | idaṃ ca me vīrya parīttaṃ ca | kusīdo'ham | bodhiścādīptaśiraścailopamena bahūn kalpān bahūni kalpaśatāni bahūni kalpasahastrāṇi samudānetavyā | tannāhamutsaha īdṛśaṃ bhāramudvodum || kiṃ tarhi bodhisattvenaivaṃ cittamutpādayitavyam-ye'pi te'bhisaṃbuddhāstathāgatā arhantaḥ samyaksaṃbuddhāḥ, ye cābhisaṃbudhyante, ye vā abhisaṃbhotsyante, te'pīdṛśenaiva nayena īdṛśyā pratipadā | īdṛśenaiva vīryeṇābhisaṃbuddhā abhisaṃbudhyante'bhisaṃbhotsyante ca | yāvanna te tathāgatabhūtā evābhisaṃbuddhāḥ | ahamapi tathā tathā ghaṭiṣye tathā tathā vyāyaṃsye sarvasattvasādhāraṇena vīryeṇa sarvasattvārambaṇena vīryeṇa yathāhamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsya iti ||



punaraparo'nartho ratnakūṭe dṛṣṭaḥ-aparipāciteṣu sattveṣu viśvāso bodhisattvasya skhalitam, abhājanībhūteṣu sattveṣūdārabuddhadhamasaṃprakāśanāt bodhisattvasya skhalitam, udārādhimuktikeṣu sattveṣu hīnayānasaṃprakāśanā(d) bodhisattvasya skhalitamiti | samyaksmṛtyupasthiteṣu śīlavatsu kalyāṇadharmeṣu prativimānanā duḥśīlapāpadharmasaṃgrahā bodhisattvasya skhalitamiti ||



anadhimuktirapyanarthaḥ | yathoktaṃ rāṣṭrapālasūtre-



yasyadhimukti na vidyati buddhe dharmagaṇe ca na tasyadhimuktiḥ |

śikṣavrateṣu na tasyadhimuktiḥ pāpamatestrirapāyamukhasya ||

sa itaścyuto manujeṣu karmavaśādabudho hi vimūḍhaḥ |

narakeṣvatha tiryagatīṣu pretagatīṣu ca vindati duḥkham || iti||



asya visarjanaṃ ratnakūṭe'bhihitaṃ dṛṣṭam-yeṣu cāsya gambhīreṣu buddhirnāvahagāhate, tatra tathāgata eva sākṣīti kṛtvā na pratikṣipati | tathāgata evaṃ jānīte, nāhaṃ jāne | anantā buddhabodhirnānādhimuktikatayā tathāgatānāṃ sattveṣu dharmadeśanā pravartata iti ||



vaiyāvṛtyavartamānenānarthavivarjanakuśalena bhavitavyam | bodhisattvaprātimokṣe hi sahadhārmike dharmaśravaṇe, tathāgatapūjāyāṃ ca vaiyāvṛtyamupadiṣṭam | tatra yā vṛttiḥ, sā ratnarāśisūtrādāgatā | tatra vaiyāvṛtyakareṇa bhikṣuṇā sarvabhikṣusaṃghasya cittamabhirādhayitavyam | tatra ye bhikṣava āraṇyakāḥ prāntaśayyāsanikāsteṣāṃ vaiyāvṛtyakareṇa bhikṣuṇā sarveṇa sarva na karmasamutthānaṃ dātavyam | yadi punarāraṇyakasya bhikṣoḥ saṃghaparyāpannaṃ śaikṣakaṃ karma prāpnuyāta,etena vaiyāvṛtyakareṇa bhikṣuṇā ātmanaiva tatkartavyam | anyataro vā bhikṣuradhyeṣyo na punaḥ sa āraṇyako bhikṣurutpīḍayitavyaḥ | tatra yo bhikṣuḥ piṇḍacāriko bhavati, tasya tena vaiyāvṛtyakareṇa bhikṣuṇa praṇītabhojaneṣu saṃvibhāgaḥ kartavyaḥ | tatra kāśyapa yo bhikṣuryogācārī bhavati, tasya tena vaiyāvṛtyakareṇa bhikṣuṇā ānulomikānyupakaraṇānyupasaṃhartavyāni,glānapratyayabhaiṣajyapariṣkārāśca | yasmiśca pradeśe sa yogācārī bhikṣuḥ prativasati, tasmin pradeśe noccaśabdaḥ kartavyaḥ | rakṣitavyo vaiyāvṛtyakareṇa bhikṣuṇā yogācārī bhikṣuḥ | śayyāsanopastambhanāsya kartavyā | praṇītāni ca saṃpriyāṇi yogācārabhūmyanukūlāni khādanīyabhojanīyānyupanāmayitavyāni || pe || ye bhikṣavo bāhuśrutye'bhiyuktā bhavanti, teṣāmutsāho dātavyaḥ | yāvatte'pi rakṣitavyāḥ | ye dhārmakathikā bhikṣavo bhaviṣyanti, teṣāṃ pratīhāradharmatā kartavyā | yāvaddhārmaśravaṇikāścodyojayitavyāḥ | parṣanmaṇḍalaṃ parisaṃsthāpayitavyam | sāṃkathyamaṇḍalaṃ viśodhayitavyaṃ yāvatsādhukārabahulena cāsya bhavitavyam | peyālaṃ | na kkacidvastuni aiśvaryasaṃjñotpādayitavyā | kiyatparīttamapi kāryaṃ saṃghamatena kartavyaṃ na svamatena, yāvanna sāṃghikaścāturdiśasāṃghikakena saṃsṛṣṭaḥ kartavyaḥ | evaṃ viparyayādevaṃ staupikena sahānyonyasaṃsargapratiṣedhaḥ | yadi cāturdiśe saṃghe vaikalpaṃ bhavetsāṃghikaśca lābha utsado bhavettena vaiyāvṛtyakareṇa bhikṣuṇā bhikṣusaṃghamekamānasaṃ kṛtvā sāṃghikalābhāccāturdiśasāṃghikakāryaṃ kartavyam | evaṃ stūpe'pi pralugne'yameva vidhirdāyakān dānapatīn vā samādāpya pratisaṃskartavya ityājñā | yadi punaḥ kāśyapa kiyadbahurapi staupiko lābho bhavet, sa vaiyāvṛtyakareṇa na saṃghe na cāturdiśasaṃghe upanāmayitavyaḥ | tatkasmāddhetoḥ? yā staupikā antaśa ekadaśāpi śrāddhaiḥ prasādabahulairniryātitā bhavati, sā sadevakasya lokasya caityam, kaḥ punarvādo ratnaṃ vā ratnasaṃmataṃ vā | yacca stūpe cīvaraṃ niryātitaṃ bhavati, tattatraiva tathāgatacaitye vātātapavṛṣṭibhiḥ parikṣayaṃ gacchatu | na punaḥ staupikaṃ cīvaraṃ hiraṇyamūlyena parivartayitavyam | na hi staupikasya kaścidargho nāpi stūpasya kenacidvaikalyam | yo hi kaścitkāśyapa vaiyāvṛtyakaro bhikṣū ruṣṭacittaḥ śīlavatāṃ dakṣiṇīyānāmaiśvaryādājñaptiṃ dadāti, sa tenākuśalena karmaṇā narakagāmī bhavatīti | yadi manuṣyalokamāgacchati, dāso bhavati parakarmakaro lābhī ca bhavati khaṭacapeṭapracaṇḍaprahārāṇām | peyālaṃ | da[ṇḍaka]rmabhayatarjitaṃ bhikṣuṃ karoti, akālapreṣaṇamakālajñaptiṃ dadāti | sa tenākuśalena karmaṇā bahuśaṅkurnāma pratyekanarakastatrāsyopapattirbhavati | yāvatsahastraviddhaḥ kāyo bhavati, ādīptaḥ pradīptaḥ saṃprajvalitaḥ | peyālaṃ | yojanaśatavistārapramāṇā jihvā bhavati | tasya tatra jihvendriye bahūni śaṅkuśatasahastrāṇi ādīptāni ayasmayāni nikhātāni bhavanti | yo hi kaścitkāśyapa vaiyāvṛtyakaro bhikṣurāgatāgataṃ sāṃdhikaṃ lābhaṃ saṃnidhiṃ karoti, na kālānukālaṃ dadāti, uddhasyāpayitvā viheṭhayitvā dadāti, keṣāṃcinna dadāti, sa tenākuśalamūlena jaṅghā nāma gūthamṛttikāpretayonistatrāsyopapattirmavati | tatra asya anye pretā bhojanaṃ gṛhītvā apadarśayanti | sa uddhasyamānastadbhojanamanimiṣābhyāṃ netrābhyāṃ paśyamānaḥ kṣutpipāsāparigato duḥkhāṃ vedanāṃ vetti, na ca varṣasahastreṇāpi tasya bhojanasya lābho bhavati | yadapi kadācitkārhicidbhojanaṃ labdhaṃ bhavati, taduccāraṃ bhavati, pūyaśoṇitaṃ veti ||



saṃgharakṣitāvadāne'pyanartha uktaḥ-yāṃstvaṃ saṃgharakṣita sattvānadrākṣīḥ kuḍayākārāṃste bhikṣava āsan | taiḥ sāṃghikaṃ kuḍayaṃ śleṣmaṇā nāśitam | tasya karmaṇo vipākena kuḍayākārāḥ saṃvṛttāḥ | yāṃstvaṃ saṃgharakṣita sattvānadrākṣīḥ stambhākārāṃste bhikṣava āsan | taiḥ sāṃghikastambhaḥ siṃhāṇakena nāśitaḥ | tena stambhākārāḥ saṃvṛttāḥ | yāṃstvaṃ sattvānadrākṣīrvṛkṣākārān patrākārān phalākārān, te'pi bhikṣava āsan | tairapi sāṃghikāni vṛkṣapatrapuṣpaphalāni paudgalikaparibhogena paribhuktāni | tena te vṛkṣapatrapuṣpaphalākārāḥ saṃvṛttāḥ | yāṃstvaṃ sattvānadrākṣī rajjvākārān saṃmārjanyākārāṃste bhikṣava āsan | taiḥ sāṃghikā rajjusaṃmārjanyaḥ paudgalikaparibhogena parimuktāḥ | tena rajjvākārāḥ saṃmārjanyākārāśca saṃvṛttāḥ | ye tvaṃ sattvamadrākṣīstaṭṭā[pvā?] kāraṃ sa śrāmaṇeraka āsīt | sa taṭṭukaṃ nirmādayati | āgantukāśca bhikṣavo'bhyāgatāḥ | tairasau dṛṣṭaḥ pṛṣṭaśca-śrāmaṇeraka, kimayaṃ saṃghasya pānakaṃ bhaviṣyati? sa mātsaryopahatacittaḥ kathayati-kiṃ na paśyatha taṭṭukaṃ nirmāditaṃ pītaṃ pānakamiti? te vṛttā veleti nairāśyamāpannā hīnadīnavadanāḥ prakrāntāḥ | sa tasya karmaṇo vipākena taṭṭukākāraḥ saṃvṛttaḥ || yaṃ tvaṃ sattvamadrākṣīrudūkhalākāraṃ so'pi bhikṣurāsīt | tasya pātrakarma pratyupasthitam | tatra caikaḥ śrāmaṇerako'rhan mudgāvāre niyuktaḥ | sa tenoktaḥ- śrāmaṇeraka, dadasva me khalistokaṃ kuṭṭayitveti | sa kathayati-sthavira, tiṣṭha tāvanmuhūrtam | vyagro'smi | paścātkuṭṭayitvā dāsyāmīti | sa saṃjātāmarṣaḥ kathayati-śrāmaṇeraka, yadi mama kalpeta udva(dū)khalaṃ spaṣṭum, tvāmevāhamudva(dū)khale prakṣipya kuṭṭayeyam, prāgeva khalistokamiti | sa śrāmaṇeraḥ saṃlakṣayati-tīvraparyavasthānaparyavasthito'yam | yadyahamasmai prativacanaṃ dāsyāmi, bhūyasyā mātrayā prakopamāpatsyatīti tūṣṇīmavasthitaḥ | yadāsya paryavasthānaṃ vigataṃ tadopasaṃkramya kathayati-sthavira, jānīṣe tvaṃ ko'hamiti? sa kathayati-jāne tvāṃ kāśyapasya samyaksaṃbuddhasya pravrajitaṃ śrāmaṇerakam | ahamapi bhikṣuḥ sthaviraḥ | śrāmaṇerakaḥ kathayati-yadyapyevam, tathāpi tu yanmayā pravrajitena karaṇīyaṃ tatkṛtam | kiṃ kṛtam? kleśaprahāṇam | chinnasakalabandhano'haṃ sarvabandhanavinirmuktaḥ | kharaṃ te vākkarma niścāritam | atyayamatyayato deśaya | apyeva nāma etatkarma parikṣayaṃ tanutvaṃ paryādānaṃ gacchediti | tena atyayamatyayato na deśitam | tena karmaṇodūkhalākāraḥ saṃvṛttaḥ | yāṃstvaṃ sattvānadrākṣīḥ sthālyākārān, te kalpikārakā āsan bhikṣūṇāmupasthāpakāḥ | te bhaiṣajyāni kkāthayanto bhikṣubhirapriyamuktāḥ | taiścittaṃ pradūṣya sthālyo bhinnāḥ | tena sthālyākārāḥ saṃvṛttāḥ | yaṃ tvaṃ sattvamadrākṣīrmadhye chinnaṃ tantunā dhāryamāṇam, so'pi bhikṣurāsīllābhī grāhikaḥ | tena mātsaryābhibhūtena lābhaḥ saṃparivartitaḥ | yo vārṣikaḥ sa haimantikaḥ pariṇāmitaḥ | yastu haimantikaḥ sa vārṣikaḥ pariṇāmitaḥ | tasya karmaṇo vipākena madhye chinnastantunā dhāryamāṇo gacchati ||



||dharmamāṇakādirakṣā paricchedastṛtīyaḥ ||